A 57-21(2) (Viṣṇustotra)
Manuscript culture infobox
Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:
Reel No. A 57-21b
Title [Viṣṇustotra]
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 31.5 x 4.0 cm
Binding Hole 1
Folios 31
Lines per Folio 4-5
Foliation letters in the left margin of the verso
Place of Deposite NAK
Accession No. 1-1607
Manuscript Features
Marginal additions by the scribe.
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
yudhiṣṭira uvāca ||
meghaśyāmaṃ pītakauśeyavastraṃ śrīvatsāṅkaṃ kaustubhodbhāsitāṅgaṃ |
puṇyātmānaṃ puṇḍarīkāyatākṣaṃ viṣṇu(!) vande sarvvalokaikanāthaṃ ||
bhīmasena uvāca ||
jalaughamagnā(!) sa caryacarādharāṃ viṣāṇakoṭyā kila viśvamūrttinā |
samuddhṛtā yena varāharūpiṇā sa me svayaṃbhūr bhagavān prasīdatu ||
arjjuṇa uvāca ||
acintyam avyaktam anantam acyutam | vibhuṃ prabhuṃ kāraṇabhūtabhāvinam |
trailokyavistāravibhāvabhāvinaṃ hariṃ prapanno smi gatir mmahāmo ||
nakuna(!) uvāca ||
yadi gamanam adhasthāt karmmapāśānubaddhād yadi ca kulavihīnajanma me pakṣikīṭe |
kṛmiśatam api gatvānvaṅgatābhyantarātmā bhavatu mama hṛdisthā keśave bhaktir ekā (!) (fol. 1r1-1v1) (exp. 004-005)
Microfilm Details
Reel No. A 57/21
Date of Filming 03-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 2005