A 57-21(2) (Viṣṇustotra)

Manuscript culture infobox

Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:


Reel No. A 57-21b

Title [Viṣṇustotra]

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.5 x 4.0 cm

Binding Hole 1

Folios 31

Lines per Folio 4-5

Foliation letters in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1607

Manuscript Features

Marginal additions by the scribe.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

yudhiṣṭira uvāca ||

meghaśyāmaṃ pītakauśeyavastraṃ śrīvatsāṅkaṃ kaustubhodbhāsitāṅgaṃ |
puṇyātmānaṃ puṇḍarīkāyatākṣaṃ viṣṇu(!) vande sarvvalokaikanāthaṃ ||

bhīmasena uvāca ||

jalaughamagnā(!) sa caryacarādharāṃ viṣāṇakoṭyā kila viśvamūrttinā |
samuddhṛtā yena varāharūpiṇā sa me svayaṃbhūr bhagavān prasīdatu ||

arjjuṇa uvāca ||

acintyam avyaktam anantam acyutam | vibhuṃ prabhuṃ kāraṇabhūtabhāvinam |
trailokyavistāravibhāvabhāvinaṃ hariṃ prapanno smi gatir mmahāmo ||

nakuna(!) uvāca ||

yadi gamanam adhasthāt karmmapāśānubaddhād yadi ca kulavihīnajanma me pakṣikīṭe |
kṛmiśatam api gatvānvaṅgatābhyantarātmā bhavatu mama hṛdisthā keśave bhaktir ekā (!) (fol. 1r1-1v1) (exp. 004-005)

Microfilm Details

Reel No. A 57/21

Date of Filming 03-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005